________________
४६२
विष्णुस्मृतिः। नान्तःशवे ग्रामे। न शस्त्रसंपाते । न श्वशृगालगभनिहादे। न वादिवशब्दे । न शूद्रपतितयोः समीपे। . न देवतायतनश्मशानचतुष्पथरथ्यासु। नोदकान्तः । न पीठोपहितपादः। न हत्यश्वोष्ट्रनौगोयानेषु । न वान्तः । न विरिक्तः। नाजीर्णी। न पञ्चनखान्तरागमने । न राजश्रोत्रियगोब्राह्मणव्यसने। नोपाकर्मणि। . नोत्सर्गे न सामध्वनावृग्ययुषी। नापररातमधीत्य शयीत । अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत् । यस्मादनध्ययनाधीतं नेहनामुत्र फलदम् । तदध्ययनेनायुषः क्षयो गुरुशिष्ययोश्च । तस्मादनध्यायवर्ज गुरुणा ब्रह्मलोककामेन विद्यासच्छिष्यक्षेशेषु वक्तव्या। शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यम् । प्रणवश्व व्याहतव्यः। . तत्र च यदृचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति । यद्यजूंषि तेन मधुना। यत्सामानि तेन पयसा । यच्चाथर्वणन्तेन मांसेन । यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्यधीते तेनास्यान्नेनयश्च विद्यामासद्यास्मिल्लोके तया जीवेन सा तस्यपरलोके फलप्रदा भवेत् ।। यश्च विद्यया यशः परेषां हन्ति ।