________________
उनत्रिंशोऽध्यायः । अधर्मेण च यः प्राह यश्च धर्मेण पृच्छति । तयोरन्यतरः प्रति विद्वषं वाधिगच्छति ॥ धर्मार्थों यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वक्तव्या शुभं वीजमिवोषरे ॥ विद्याह वै ब्राह्मणमाजगाम गोपाय मां शेवधिस्तेहमस्मि । असूयकायानृजवेऽयताय न मां या वीर्यवती तथा स्याम् ।। यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । यस्तेन द्रुह्येत् कतमांश्च नाह तस्मै मां या बिधिपाय ब्रह्मन् !।।
इति वैष्णवे धर्मशाने एकोनत्रिंशोऽध्यायः ।।
॥अथ त्रिंशोऽध्यायः॥ श्रावण्यां पौष्ठपद्या वा च्छन्दास्युपाकृत्यार्द्ध पञ्चमान्
मासानधीयीत। ततस्तेषामुत्सर्ग वहिः कुर्यान्नानुपाकृताना । उत्ससोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात् । नाधीयीताहोरानं चतुर्दश्यष्टमीषु च। नत्वन्तरमहसूतके। नेन्द्रियप्रयाणे। न वाति चण्डपवने। नाकालवर्षविद्युत्स्तनितेषु। न भूकम्पोल्कापातदिग्दाहेषु ।