SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ २६३ समयस्यानपाकर्म दशमं विवादपदम्। प्रतिकूलं च यद् राबः प्रकृत्यवमतं च यत् । बाधकं च यदर्थानां तत् तेभ्यो विनिवर्तयेत् ॥४ मिथः सङ्घातकरणमहिते शस्त्रधारणम् । परस्परोपतापं च तेषां राजा न मर्षयेत् ॥५ पृथग् गणान् ये विभिन्द्युस्ते विनेया विशेषतः। आवहेयुभयं घोरं व्याधिवत् ते ह्युपेक्षिताः ॥६ दोषवत्करणं यत् स्यादनाम्नायप्रकल्पितम् । प्रवृत्तमपि तद् राजा श्रेयस्कामो निवर्तयेत् ।।७ इति समयस्यानपाकर्म दशमं विवादपदम् ॥ अथ क्षेत्रविवाद एकादशं विवादपदम् । सेतुकेदारमर्यादा बिकृष्टाकृष्टनिश्चयाः । क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजः स तु ॥१ क्षेत्रसीमाविरोधे तु सामन्तेभ्यो विनिश्चयः । नगरपामगणिनो ये च वृद्धतमा नराः ॥२ ग्रामसीमासु च बहिर्ये स्युस्तकृषिजीविनः। गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥३ समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् । तुषाङ्गारकपालानां कुम्भैरायतनैर्दु मैः ॥४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy