________________
२६४
नारदीयमनुस्मृतिः। अभिज्ञानश्च वल्मीकस्थलनिनोन्नतादिभिः । केदारागारमार्गश्च पुराणैः सेतुभिस्तथा ॥५ निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणे गदर्शनः ॥६ अथ चेदनृतं ब्रूयुः सामन्तास्तद्विनिर्णये। सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ।।७ गणिवृद्धादयस्वन्ये दण्डगत्या पृथक् पृथक् । विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः ।।८ नैकः समुन्नयेत् सीमां नरः प्रत्ययवानपि । गुरुत्वादस्य धर्मस्य क्रियैषा बहुषु स्मृता ॥६ एकश्चेदुनयेत् सीमां सोपवासः समुन्नयेत् । रक्तमाल्याम्बरधरः क्षितिमारोप्य मूर्धनि ॥१० यदात्र न स्युञतारः सीमाया नच लक्षणम् । ततो राजा द्वयोः सीमामुद्धरेदिष्टतः स्वयम् ॥११ अनेनैव गृहोद्याननिपानायतनादिषु । विवादविधिराख्यातस्तथा ग्रामान्तरेषु च ॥१२ अवस्करस्थलश्वभ्रमार्गस्यन्दनिकादिभिः। चतुष्पथसुरस्थानरथ्यामार्गान न दूषयेत् ॥१३ परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते। . महागुणोऽल्पदोषश्चेद् वृद्धिरिष्टा क्षये सति ॥१४ सेतुस्तु द्विविधो ज्ञेयः खन्यो बध्यस्तथैव च। तोयप्रवर्तने खन्यो बध्यः स्याद् विनिवर्तने ॥१५