________________
[तृतीयों
मनुस्मृतिः। पूर्वेद्यु रपरेधुर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयीत त्र्यवरान्सम्यग्विप्रान्यथोदितान् ।।१८७ निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा । न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् ।।१८८ निमन्त्रितान्हि पितर उपतिष्ठन्ति तान् द्विजान् । वायुवच्चानुगच्छन्ति तथासीनानुपासते ॥१८६ केतितस्तु यथान्यायं हव्यकव्ये द्विोत्तमः । कथञ्चिदप्यतिक्रामन्पापः सूकरतां ब्रजेत् ॥१६० आमन्त्रितस्तु यः श्राद्ध वृषल्या सह मोदते । दातुर्यद् दुष्कृतं किंचित्तत् सर्व प्रतिपद्यते ।।१६१ अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः । न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥१६२ यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः । ये च यैरुपचर्याः स्युर्नियमैस्तान्निवोधत ॥१६३ मनोहिरण्यगर्भस्य ये मरीच्यादयः सुताः । तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥१६४ विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । अग्निध्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥१६५ दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । सुपर्णकिन्नराणां च स्मृता वर्हिषदोऽत्रिजाः ॥१६६ . सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥१६७