________________
ऽध्यायः] . श्राद्धवर्णनम्
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरः सुताः । पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ।।१६८ अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा । अनग्निष्वात्ताश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥१६६ य एते तु गणा मुख्याः पितृणां परिकीर्तिताः । तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥२०० ऋषिभ्यः पितरो जाताः पितृभ्यो देवदानवाः। . देवेभ्यस्तु जगत्सवं चरं स्थाण्वनुपूर्वशः ॥२०१ राजतैर्भाजनैरेषामथो वा राजतान्वितैः। .. वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ॥२०२ देवकार्याद्विजातीनां पितृकार्य विशिष्यते । दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ।।२०३ तेषामारक्षभूतं तु पूर्व देव नियोजयेत् । रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् ।।२०४ दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् । पित्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः ॥२०५ शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । दक्षिणाप्रवणश्च व प्रयत्नेनोपपादयेत् ॥२०६ अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि । विविक्तषु च तुष्यन्ति दत्तेन पितरः सदा ॥२०७ आसनेषूपक्लुप्तेषु वहिष्मत्सु पृथक् पृथक् । उपस्पृष्टोदकानसम्यग्विांस्तानुपवेशयेत् ।।२०८