________________
ध्यायः]
श्राद्धवर्णनम् अपात्यो यावतः पत्तियान् भुञ्जानाननुपश्यति । तावतां न फलं तत्र दाता प्राप्नोति वालिशः ।।१७६ वीक्ष्यान्धो नवतेः काणः षष्टः श्वित्री शतस्य तु । पापरोगी सहस्रस्य दातुर्नाशयते फलम् ।।१७७ यावतः संस्पृशेदङ्गाह्मणाञ्छूद्रयाजकः। ... तावतां न भवे तुः फलं दानस्य पौर्तिकम् ॥१७८ वेदविचापि विप्रोश्य लोभात् कृत्वा प्रतिग्रहम् । विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥१७६ सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् । नष्ट देवलके दत्तमप्रतिष्ठं तु वाधुंषौ १८०. .. यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् । भस्मनीव हुतं हव्यं तथा पौन वे द्विजे ॥१८१ . इतरेषु त्वपांङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु । . मेदोऽसृङमांसमजास्थि वदन्त्यन्नं मनीषिणः ॥१८२ अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः। तान्निवोधत कास्येन द्विजाग्यान पक्तिपावनान् ॥१८३ अग्रथाः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः॥१८४ त्रिणाचिकेतः पंचाग्निस्त्रिसुपर्णः षडङ्गवित्।. ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च ॥१८५ वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः। शतायुश्चैव विज्ञेया ब्राह्मणाः पंक्तिपावनाः ।।१८६