________________
मनुस्मृतिः।
[तृतीयो आचारहीनः क्लीवश्च नित्यं याचनकस्तथा। .. कृषिजीवी श्लीपदी च सद्भिनिन्दित एव च ॥१६५ औरभ्रिको माहिषिकः परपूर्वापतिस्तथा। प्रेतनिर्या (प) तकश्चैव वर्जनीयाः प्रयत्नतः ॥१६६ एतान् विगर्हिताचारानपाङ्क्त यान् द्विजाधमान् । द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥१६७ बाह्मगस्त्वनधीयानस्तृणाग्निरिव शाम्यति । तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ।।१६८ अपङ्क्त्यदाने यो दातुर्भवत्यूचं फलोदयः। दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ॥१६६ अवतैर्यद्विजैर्भुक्तं परिवेत्रादिभिस्तथा। अपांक्त यैर्यदन्यैश्च तद्व रक्षांसि भुञ्जते ॥१७० दाराग्निहोत्रसंयोगं कुरुते योऽपजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥१७१ परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपंचमाः ॥१७२ भ्रातुम तस्य भार्यायां योऽनुरज्येत कामतः।। धर्मेगापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥१७३ परदारेषु जायेते द्वौ सुतौ कुण्डगोलको । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥१७४ तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च । दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम् ।।१७५