SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ५२३ तमोऽध्यायः] श्राद्धवर्णनम् । कालशाकं महाशल्कं मांसं वाधीणसस्य च । विषाणवा ये खड्गास्तांस्तु भक्षामहे सदा ॥ इति वैष्णवे धर्मशास्त्रे ऽशीतितमोऽध्यायः ।। ॥ अथ एकाशीतितमोऽध्यायः ।। चान्नमासनमारोपयेत् । न पदा स्पृशेत । उच्छषणं भूमिगतमजिह्मस्याशठस्य वा। दासवर्गस्य तत्पिो भागधेयं प्रचक्षते । इति वैष्णवे धर्मशास्र एकाशीतितमोऽध्यायः ।। ॥ अथ उपशीतितमोऽध्यायः ।। देवे कर्मणि ब्राह्मणं न परीक्षेत । प्रयनात् पित्र्ये परीक्षेत । हीनाधिकाङ्गान् वियर्जयेत् । विकर्मखांब वेडालबतिकान् वृथालिङ्गिनो नक्षत्रजोबिनोदेवलकार चिकित्सकान् अनूढापुत्रान् तत्पुत्रान् वहुयाजिनोप्रामयाजिनः शूद्रयाजिनोऽयाज्ययाजिनो प्रात्यस्तिथाजिनः पर्वकारान् सूचकान् भृतकाध्यापकान् भृतकाच्यापितान्शूद्रामपुष्टान् पवितसंसर्गान् अनधीयानान् सन्ध्योपासना
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy