________________
५२३
तमोऽध्यायः] श्राद्धवर्णनम् ।
कालशाकं महाशल्कं मांसं वाधीणसस्य च । विषाणवा ये खड्गास्तांस्तु भक्षामहे सदा ॥
इति वैष्णवे धर्मशास्त्रे ऽशीतितमोऽध्यायः ।।
॥ अथ एकाशीतितमोऽध्यायः ।। चान्नमासनमारोपयेत् । न पदा स्पृशेत । उच्छषणं भूमिगतमजिह्मस्याशठस्य वा। दासवर्गस्य तत्पिो भागधेयं प्रचक्षते ।
इति वैष्णवे धर्मशास्र एकाशीतितमोऽध्यायः ।।
॥ अथ उपशीतितमोऽध्यायः ।। देवे कर्मणि ब्राह्मणं न परीक्षेत । प्रयनात् पित्र्ये परीक्षेत । हीनाधिकाङ्गान् वियर्जयेत् । विकर्मखांब वेडालबतिकान् वृथालिङ्गिनो नक्षत्रजोबिनोदेवलकार चिकित्सकान् अनूढापुत्रान् तत्पुत्रान् वहुयाजिनोप्रामयाजिनः शूद्रयाजिनोऽयाज्ययाजिनो प्रात्यस्तिथाजिनः पर्वकारान् सूचकान् भृतकाध्यापकान् भृतकाच्यापितान्शूद्रामपुष्टान् पवितसंसर्गान् अनधीयानान् सन्ध्योपासना