SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ५२२ विष्णुस्मृतिः। [एकोनाशीतिखड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि न पवित्राणिरक्षोनानि चेति दद्यात्। पिप्पलीमुकुन्दकभूस्तृगशिग्रुसर्षपसुरसासर्जकसुवर्चलकुष्माण्डालावुवार्ताकुपालकथोपोढ़कीतण्डुलीयककुसूम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् । राजमाषमसूरपर्युषितकृतलवणानि च । कोपं परिहरेत् । नाश्रुपातयेत् । न त्वरां कुर्य्यात् । घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि। अत्र च श्लोको भवति । सौवर्णराजताभ्याञ्च खड्गेनौदुम्बरेण च । दत्त मक्षय्यता याति फल्गुपात्रेण चाप्यथ ।। इति वैष्णवे धर्मशाले एकोनाशीतितमोऽध्यायः॥ ॥ अथाशीतितमोऽध्यायः ॥ विलेनीहियवैसिलफलैः शाकैः श्यामाकैःप्रियङ्गभिनीवारैर्मुद्गर्गोधूमैश्च मासं प्रीयन्ते । द्वौ मासौ मत्समांसेन । त्रीनहारिणेन । चतुरश्चौरप्रेण पञ्च शाकुनेन । पछागेन । सप्त रौरवेण । अष्टौ पार्षतेन। नव गवयेन। दश माहिषण।। एकादश कौमण। सम्वत्सरं गव्येन पयसा तद्विकारा । अत्र पितृगीता गाथा भवति ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy