________________
५२२
विष्णुस्मृतिः। [एकोनाशीतिखड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि न पवित्राणिरक्षोनानि चेति दद्यात्। पिप्पलीमुकुन्दकभूस्तृगशिग्रुसर्षपसुरसासर्जकसुवर्चलकुष्माण्डालावुवार्ताकुपालकथोपोढ़कीतण्डुलीयककुसूम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् । राजमाषमसूरपर्युषितकृतलवणानि च । कोपं परिहरेत् । नाश्रुपातयेत् । न त्वरां कुर्य्यात् । घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि। अत्र च श्लोको भवति ।
सौवर्णराजताभ्याञ्च खड्गेनौदुम्बरेण च । दत्त मक्षय्यता याति फल्गुपात्रेण चाप्यथ ।। इति वैष्णवे धर्मशाले एकोनाशीतितमोऽध्यायः॥
॥ अथाशीतितमोऽध्यायः ॥ विलेनीहियवैसिलफलैः शाकैः श्यामाकैःप्रियङ्गभिनीवारैर्मुद्गर्गोधूमैश्च मासं प्रीयन्ते । द्वौ मासौ मत्समांसेन । त्रीनहारिणेन । चतुरश्चौरप्रेण पञ्च शाकुनेन । पछागेन । सप्त रौरवेण । अष्टौ पार्षतेन। नव गवयेन। दश माहिषण।। एकादश कौमण। सम्वत्सरं गव्येन पयसा तद्विकारा । अत्र पितृगीता गाथा भवति ॥