SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५२१ तमोऽध्यायः] श्राद्धवर्णनम् । अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥ मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् । कार्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ॥ इति वैष्णवे धर्मशास्त्र अष्टसप्ततितमोऽध्यायः॥ ॥ अथ एकोनाशीतितमोऽध्यायः ॥ अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्य्यात् । कुशाभावे कुशस्थाने काशान् दुर्वा वा दद्यात् । वाससोऽर्थेकार्पासोत्थं सूत्रम् ।। दशां विवर्जयेद् यद्यप्याहतवस्त्रजा स्यात् । उपगन्धीन्यगन्धीनि कण्टकिजातानि रक्तानि च पुष्पाणि । शुक्लानि सुगन्धीनि कण्टकिजातान्यपि जलजानि रक्तान्यपिदद्यात्। वसां मेदश्च दीपार्थे न दद्यात् । घृतं तैलं वा दद्यात्। जीवजं सर्वधूपार्थे न दद्यात् । मधुकृतसंयुक्तं गुग्गुलु दद्यात्।। चन्दनकुमकर्पूरागुरुपद्मकान्यनुलेपनार्थे । न प्रत्यक्षलवणं दद्यात् हस्तेन च घृतव्यञ्जनादि । सैजसानि पात्राणि दद्यात् । विशेषतो राजतानि ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy