________________
५२०
विष्णुस्मृतिः। [अष्टसप्ततिसर्वान् कामान् बौधे। विद्यामभीष्टां जीवे । धनं शौके जीवितं शनैश्चरे। स्वर्ग कृत्तिकासु । अपत्यं रोहिणीषु। ब्रह्मवर्चस्यं सौम्ये कर्मसिद्धिं रौद्रे । भुवं पुनर्वसौ पुष्टिं पुष्ये। श्रियं सर्पे। सर्वान् कामान् पैत्रे। सौभाग्यं भाग्ये । धनमार्यमणे। ज्ञातिश्रेष्ठयहस्ते। रूपवतः सुतां स्त्वाष्ट्र। वाणिज्यसिद्धिं स्वातौ। कनकं विशाखासु। मित्राणि मैत्रे। राज्यं शाके। कृषि मूले । समुद्रयानसिद्धिमाप्ये। सर्वान् कामान् वैश्वदेवे । श्रेष्ठमभिजिति । सर्लान् कामान् श्रवणे। लवणं वासवे । आरोग्यं वारुणे। कुष्यद्रव्यमाजे। गृहमाहिर्बध्ने । गाः पौष्णे। तुरङ्गमाश्विने। जीवितं याम्ये । गृहसुरूपाः स्त्रियः प्रतिपदि। कन्यां वरदां द्वितीयायाम् । सर्वान् कामांस्तृतीयायाम् । पशुश्चतुर्थ्याम् । श्रियं पञ्चम्याम् । द्यूत विषयं षष्ठयाम् । कृषि सप्तम्याम् । वाणिज्यमष्टम्याम् । पशून्नवम्याम् वाजिनो दशम्याम् । ब्रह्मवर्चस्विनः पुत्रानेकादश्याम् । आयुर्वसुराज्यजयान् द्वादश्याम्। सौभाग्यं त्रयोदश्याम् । सर्वकामान् पञ्चदश्याम् शस्त्रहतानाम् । श्राद्धकर्मणि चतुर्दशी शस्ता । अपि पितृगीते गाथे भवतः।