________________
३२६
नारदीयमनुस्मृतिः। दस्युकृत्ते यदि नरे शङ्का स्यात् तस्करो न वा। यदि स्पृश्येत लेशेन कार्यः स्याच्छपथं नरः ॥७२ चोराणां भक्तदा ये स्युस्तथाप्युदकदायकाः। आवासदा देशिकदास्तथैवान्तरदायकाः॥७३ क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च। समदण्डाः स्मृताः सर्वे के च प्रच्छादयन्ति तान् ॥७४ राष्ट्रषु राष्ट्राधिकृताः सामन्ताश्चैव चोदिताः। अभ्याघातेषु विज्ञथा यथा चोरास्तथैव ते ७५ गोचरे यस्य मुषितं तेन चोरः प्रयत्नतः । गृह्य दाप्योऽन्यथा मोषं पदं यदि न निर्गतम् ॥७६ निर्गते तु पदे तस्मान्नष्टेऽन्यत्र निपातिते। सामन्तान् मार्गपालांश्च दिल्पालांश्चैव दापयेत् ॥७७ गृहे तु मुषिते राजा दापयेद् दण्डवासिकान् । आरक्षिकान् बाहिकांश्च यदि चोरो न लभ्यते ॥७८ यदि वा दाप्यमानानां तस्मिन् मोष ससंशये। मुषितः शपथं कार्यो मो(?)वैशोध्यकारणात् ।।७६ अचोरे दापिते मोषे चोरान्वेषणकारणात् । उपलब्धे लभेरंस्ते द्विगुणं तत्र दापितात् ।।८० चोरैर्हतं प्रयत्नेन सरूपं प्रतिपादयेत् । तदभावे तु मूल्यं स्याद् दण्डं दाप्यश्च तत्समम् ।।८१ काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च । शाकाहरितमूलानां हरणे फलपुष्पयोः ॥८२