________________
३२५
प्रकीर्णकमष्टादशं विवादपदम् । तथैवान्ये प्रणिहिताः श्रद्धयाश्चित्रवादिनः । चोरा झुत्साहयेयुस्तांस्तस्करा(न्) पूर्वतस्कराः ॥६१ अन्नपानमहादानः समाजोत्सवदर्शनः। तथा चौर्यापदेशश्च कुर्युस्तेषां प्रसर्पणम् ॥६२ . ये तत्र नोपसर्पन्ति मृताः प्रणिहिता अपि । सेऽभिसृत्य ग्रहीतव्याः सपुत्रपशुबान्धवाः ॥६३ अचोरा अपि दृश्यन्ते चोरैः सह समागताः । यादृच्छिकान् नैव तु तान् राजा दण्डेन शासयेत् ॥६४ यांस्तत्र चोरान् गृह्णीयात् तानाताड्य निबध्य च । अवघुष्य च सर्वत्र वध्याचित्रवधेन ते ॥६५ लोत्रादिरहितानोरा राज्ञाघध्या धनागमम् । सहोढान् सोपकरणांचोरान क्षिप्रं विवासयेत् ॥६६ स्वदेशघातिनो ये स्युस्तथा मार्गोपरोधिनः । तेषां सर्वस्त्रमादाय भूयो निन्दा प्रवर्तयेत् ॥६७ सहोढान् विमृशेचोरान गृहीत्वा परिशङ्कया। भयोपधाभिश्चित्राभिर्बयुः सत्यं यथा हि ते ॥६८ देशं कालं तथा जातिं नाम रूपं प्रतिश्रयम् । कृत्यं कर्म सहायांश्च प्रष्टव्याः स्युनिगृह्य ते ॥६६ वर्णस्वराकारभेदात् ससन्दिग्धनिवेदनात् । अदेशकालदृष्टत्वाद् वासस्याप्यविशोधनात् ॥७० असव्धयात् पूर्वचौर्यादसत्संसर्गकारणात् । लेशरप्यवगन्तव्या न होढनैव केवलम् ॥७१