________________
११४ मनुस्मृतिः।
[ सप्तमो इन्द्रियाणां जये योगं समातिष्ठेहिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ।।४४ दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्न न विवर्जयेत् ।।४५ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । बियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥४६ मृगयाऽक्षो दिवास्वप्नः परिवादः खियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥४७ पैशुन्यं साहसं द्रोह इासूयार्थ दूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ।।४८ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥४६ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याश्चतुष्कं कामजे गणे॥५० दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥५१ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः। पूर्व पूर्व गुरुतरं विद्याद्व्यसनमात्मवान् ॥५२ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो ब्रजति स्वर्यात्यव्यसनी मृतः ॥५३ मौलाञ्छास्त्रविदः शूरांपलब्धलक्षान्कुलोद्गतान् । सचिवान्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ।।५४