________________
॥ अथ ॥
* विष्णुस्मृतिः। *
श्रीगणेशाय नमः।
तत्र प्रथमोऽध्यायः । ब्रह्मरात्र्यां व्यतीतायां प्रवुद्ध पद्मसम्भवे । ... विष्णुः सिसचभूतानि ज्ञात्वा भूमिं जलानुगाम् ॥१ जलक्रीड़ारुचि शुभं कल्पादिषु यथा पुरा । वाराहमास्थितोरूपमुंजहार वसुन्धराम् ॥२ . वेदपादो यूपदंष्ट्रः क्रतुवक्तूश्चितामुखः। . अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षों महातपाः ॥३ अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः । आज्यनासः श्रवस्तुण्डः सामघोषमहास्वनः ।।४ धर्मसयमयः श्रीमान् क्रमविक्रमसत्कृतः। प्रायश्चित्तमयो वोरः प्रांशुजानुर्महावृषः ॥५ : उद्गात्रन्त्रो होमलिङ्गो वीजौषधिमहाफलः । . वेद्यन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥६ वेदस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् । प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरन्वितः ॥७ दक्षिणाहृदयो योगमहामन्त्रमयो महान् । उपाकर्मोष्ठरुचिरः प्रवर्गावतभूषणः ॥८. ...... २६ .