________________
४१.
विष्णुस्मृतिः ।
पक्कान्नानाश्चपुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे
पञ्चकृष्णलान् ।
शाकमूलफलानाभ्व रत्नापहार्युत्तमसाहसम् । अनुक्तद्रव्याणा मपहर्त्ता मूल्यसमम् । स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः ।
ततस्तेषामभिहितदण्डप्रयोगः ।
येषां देयः पन्थास्तेषामपथदायी कार्षापणानांपञ्चविंशति दण्ड्यः आसनार्हस्यासन मदद | पूजार्हमपूजयंश्च ।
प्रातिवेश्यब्राह्मणे निमन्त्रणातिक्रमे च । निमन्त्रयित्वा भोजनादायिनश्च ।
निमन्त्रितस्तथेत्युक्तवानभुञ्जानः
सुवर्णमाषकं निमन्त्रयितुश्च द्विगुणमन्नम् । अभक्ष्येण ब्राह्मणदूषयिता षोडशसुवर्णान् ।
जात्यपहारिणा शतं सुरया बध्यः ।
क्षत्रियं दूषयितुस्तदद्वं । वैश्यं दूषयितुस्तदद्ध मपि । शूद्रं दूषयितुः प्रथमसाहसम् । कामकारेणास्पृश्यस्त्रैवर्णिकंस्पृशन् बध्यः ।
रजस्वलां शिफाभिस्ताडयेत् ।
.
पद्यानोदकसमीपेऽशुचिकारी पणशतं । तच्चापास्यातूः । गृहभूकुड्याद्युपभेक्ता मध्यमसाहसं दण्ड्यः । तच योजयेत् । गृहेपीडाकरं द्रव्यं प्रक्षिपन् पणशतं ॥