SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४१. विष्णुस्मृतिः । पक्कान्नानाश्चपुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे पञ्चकृष्णलान् । शाकमूलफलानाभ्व रत्नापहार्युत्तमसाहसम् । अनुक्तद्रव्याणा मपहर्त्ता मूल्यसमम् । स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः । ततस्तेषामभिहितदण्डप्रयोगः । येषां देयः पन्थास्तेषामपथदायी कार्षापणानांपञ्चविंशति दण्ड्यः आसनार्हस्यासन मदद | पूजार्हमपूजयंश्च । प्रातिवेश्यब्राह्मणे निमन्त्रणातिक्रमे च । निमन्त्रयित्वा भोजनादायिनश्च । निमन्त्रितस्तथेत्युक्तवानभुञ्जानः सुवर्णमाषकं निमन्त्रयितुश्च द्विगुणमन्नम् । अभक्ष्येण ब्राह्मणदूषयिता षोडशसुवर्णान् । जात्यपहारिणा शतं सुरया बध्यः । क्षत्रियं दूषयितुस्तदद्वं । वैश्यं दूषयितुस्तदद्ध मपि । शूद्रं दूषयितुः प्रथमसाहसम् । कामकारेणास्पृश्यस्त्रैवर्णिकंस्पृशन् बध्यः । रजस्वलां शिफाभिस्ताडयेत् । . पद्यानोदकसमीपेऽशुचिकारी पणशतं । तच्चापास्यातूः । गृहभूकुड्याद्युपभेक्ता मध्यमसाहसं दण्ड्यः । तच योजयेत् । गृहेपीडाकरं द्रव्यं प्रक्षिपन् पणशतं ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy