________________
५०२
_ विष्णुस्मृतिः। [चतुःषष्टिन देवताभ्यः पितृभ्यश्चेदकामं प्रदाय । न वाहुभ्याम् । न भिन्नया नावा। न कच्छमधितिष्ठेत । न कूपमवलोकयेत् न लञ्चयेत् ।। वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । पन्था देयो नृपस्त्वेषां मान्यः स्नातश्च भूपतेः ।।
इति वैष्णवे धर्मशास्त्रे त्रिषष्टितमोऽध्यायः ।।
॥ अथ चतुःषष्टितमो ध्यायः ।। परनिपानेषु न स्नानमाचरेत् । आचरेत् पञ्चपिण्डानुद्धृत्यापदि। नाजीणे । नचातुरः। न नग्नः। न रात्रौ राहुदर्शनवर्जम् । न सन्ध्ययोः। प्रातःलाय्यरुणकिरणग्रस्तां प्राचीमवलोक्य स्त्रायात् । स्नातः शिरो नावधुनेत्। नाङ्गेभ्यस्तोयमुद्धरेत् । न तैलवस्तु स्पृशेत् । नाप्रक्षालितं पूर्वधृतं वसनं विभृयात् । स्नातः सोष्णीषो धौतवाससी विभृयात् । न म्लेच्छान्त्यजपतितैः सह सम्भाषणं कुर्य्यात्।। मायात् प्रस्रवणदेवखातसरोवरेषु । उद्धृताद्भूमिष्ठमुदकं पुण्यं स्थावरात् प्रस्रवणं तस्मानादेयंतस्मादपि साधुपरिगृहीतं सर्बत एष गाङ्गम् ।