SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ दुष्टानांनिश्कृतिवर्णनम् ५६३ अतःपरञ्च दुष्टानां निष्कृति श्रीतुमर्हथ । सन्न्यस्य दुर्मतिः कश्चिदपत्यार्थं स्त्रियं व्रजेत् । स कुर्यात् कृच्छ्रमश्रान्तः षण्मासन्तदनन्तरम् ॥१६६ विषाग्निश्यामशवलास्तेषामेवं विनिर्दिशेत् । स्त्रीणाञ्च तथाचरणे गाभिगमनेषु च । पतनेषु तथैतेषु प्रायश्चित्तविधिः स्मृतः ॥१७० नृणां विप्रतिपत्तौ च पावनः प्रेतराडिह ॥१७१ गोभिर्विप्रहते चैव तथाचैवात्मघातिनि । नाश्रुप्रपातनं कार्य सद्भिः श्रेयोऽनुकाटिभि ॥१७२ एषामन्यतमं प्रेतं यो वहेत्तदहेतवे । तथोदकक्रियां कृत्वा चरेच्चान्द्रायणव्रतम् ॥१७३ तच्छवं केवलं स्पृष्ट्या वस्त्र वा केवलं यदि। पूर्वः कृच्छ्रापहारी स्यादेकाहक्षपणं तथा ॥१७४॥ महापातकिनाञ्चैव तथा चैवात्मपातिनाम् । उदकं पिण्डदानश्च श्राद्धं चैव तु यत्कृतम्। . नोपतिष्ठति सत्सवं राक्षसैविप्रलुप्यते ॥१७५ चाण्डालैस्तु हता ये च जलदंष्ट्रिसरीसृपैः। श्राद्धमेषां न कर्त्तव्यं ब्रह्मदण्डहत्ताश्च ये॥१७६ कृत्वा मूत्रं पूरीषं वा भुक्तोच्छिष्टस्तथा द्विजः । श्वादि स्पृष्ठो जपेदेवाः सहस्रं सानपूर्वकम् ॥१७७ चाण्डालं पतितं स्पृष्टा शवमन्त्यजमेव च । उदयां सूतिका नारी सवालाः लानमाचरेत् ॥१७८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy