________________
४५६
विष्णुस्मृतिः।
॥ अथ षड्विंशोऽध्यायः ॥ सवर्णासु बहुभाऱ्या विद्यमानासु ज्येष्ठया सहधर्म कायं कुर्यात् । मिश्रासु च कनिष्ठयापि समानवर्णया। समानवर्णाभावे त्वनन्तरयैवापदि च। नन्वेव द्विजः शूद्रया । द्विजस्य भार्या शूद्रा तु धर्मार्थ न भवेत् कचित् । रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता ॥ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः। कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ।। देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु। नादन्ति पितृदेवास्तु न च स्वर्ग स गच्छति ॥ इति वैष्णवे धर्मशास्त्रे षड्विंशोऽध्यायः॥
॥ अथ सप्तविंशोऽध्यायः ॥ गर्भस्य स्पष्टताज्ञाने निषेककर्म । स्पन्दनात् पुरा पुंसवनम् षष्ठेष्टमे वा सीमन्तोन्नयनं । जाते च दारके जातकर्म। अशौचव्यपगमने नामधेयं । मङ्गल्यं ब्राह्मणस्य । बलवत् क्षत्रियस्य । धनोपेतं वैश्यस्य । जुगुप्सितं शूद्रस्य। चतुर्थे मास्यादित्यदर्शनम् । षष्ठेऽन्नप्राशनम् । तृतीयेऽन्दे चूडाकरणम् ।