________________
३००
नारदीयमनुस्मृतिः। सकृदंशो निपतति सकृत् कन्या प्रदीयते । सकदाह ददानीति त्रीण्येतानि सकृत् सकृत् ।।२८ ब्राह्मादिषु विवाहेषु पञ्चस्वेष विधिः स्मृतः । गुणापेक्षं भवेद् दानमासुरादिषु च त्रिषु ॥२६ कन्यायां प्राप्तशुल्कायां ज्यायांश्चेद् वर आब्रजेत् । धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥३० नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् । दोषे तु सति नागः स्यादन्योन्यं त्यजतोस्तयोः ।।३१ दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम्। अदुष्टश्चद् वरो राज्ञा स दण्ड्यस्तत्र चोरवत् ॥३२ यस्तु दोषवती कन्यामनाख्याय प्रयच्छति । तस्य कुर्यानपो दण्डं पूर्वसाहसचोदितम् ॥३३ अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः। स शतं प्राप्नुयाद् दण्डं तस्या दोषमदर्शयन् ॥३४ प्रतिगृह्यतु यः कन्यामदुष्टामुत्सृजेद् वरः। विनेयः सोऽप्यकामोऽपि कन्यां तामेव चोद्वहेत् ॥३५ दीर्घकुत्सितरोगार्ता व्यङ्गाः संस्पृष्टमैथुनाः । धृष्टान्यगतभावाश्च कन्यादोषाः प्रकीर्तिताः ॥३६ जन्मत्तपतितक्लीबदुर्भगत्यक्तबान्धवाः । अन्यादोषी च यो पूर्वावष दोपगणो वरे ॥३७ अहो विवाहा वर्णानां संस्काराख्याः प्रकीर्तिताः । are प्रथा मालावत्यस्तथैव च ॥३८