SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ A २७४ नारदीयमनुस्मृतिः। त्वरमाण इवापृष्टो बहबद्धं च भाषते । कूटसाक्षी स विशेयतं पापं बिनयेद् भृशम् ॥१७५ श्रावयित्वा तथान्येभ्यः साक्षिवं योऽपि निहते। स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः॥१७६ आहूय साक्षि(णं ? णः) पृच्च्छेनियम्य शपथैभृशम् । समस्तान् विदिताचारान विज्ञातार्थान् पृथक् पृथक् ।।१७७ सत्येन शापयेद् विसं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥१७८ पुराणेधर्मवचनैः सत्यमाहात्म्यकीर्तनः । अनृतस्यापवादैश्च भृरामुत्रास्य साक्षिगः ॥१७६ नग्नो मुण्डः कालेन मिझार्थों क्षुत्पिासितः । क्रुद्धः शत्रुगृहं गच्छेद् यः साक्ष्यम नृतं वदेत् ॥१८० नगरे प्रतिरुद्रः सन् बहिरो बुभुक्षितः । अमित्रान् भूयसः पश्येद् यः साक्ष्यमवृतं वदेत् ॥१८१ यां रात्रिमधिविना स्त्री यां चैवाक्षपराजितः। यां चातिभारतप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥१८२ साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् । सहलं वारुणान् पाशानात्मनि प्रतिमुञ्चति ॥१८३ तस्य वर्षशते पूर्णे पाश एकः प्रमुच्यते। एवं स बन्धनात्तस्मान्मुच्यते नियताः समाः॥१८४ यावतो बान्धवान यस्मिर हन्ति सानेऽनृतं वदन् । तावतः सङ्ख्यया तस्मिशृणु सौम्यानुपूर्वशः ॥१८५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy