SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ भृणादानं प्रथमं विवादपदम् । २५३ वधकृ चित्रकृन्मङ्खः पतितः कूटकारकः। कुहकः प्रत्यवमृतस्तस्करो राजपूरुषः ॥१६४ मनुष्यविषशस्त्राम्बुलवणापूपवीरुधाम् । विक्रेता ब्राह्मणश्चैव द्विजो वाधुषिकश्च यः ॥१६५ च्युतः स्वधर्मात्कुलिकः स्तावको हीनसेविता । पित्रा विवदमानश्च भेदकच्चत्यसाक्षिणः ।।१६६ असाक्षिणो ये निर्दिष्टा दासनकृतिकादयः । कार्यगौरवमासाद्य भवेयुस्तेऽपि साक्षिणः ॥१६७ साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । पारुष्ययोश्चाप्युभयोरसाक्षी नोपपद्यते ॥१६८ न तत्रापि च बालः स्यान्नको न स्त्री न कूटकृत् । न बान्धवो नचारातिब्रू युस्ते साक्ष्यमन्यथा ॥१६६ . बालोऽज्ञानादसत्यात्री पापाभ्यासात्तु कूटकृत् । विब्रूयाद् बान्धवः स्नेहाद् वैरनिर्यातनादरिः ॥१७० अथवानुमतो यः स्याद् द्वयोर्विवदमानयोः । स साक्ष्येकोऽपि साक्षिवे प्रष्टव्यः स्यात्तु संसदि ॥१७१ यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव लक्ष्यते । स्थानात् स्थानान्तरं गच्छेदेकैकं चोपधावति ॥१७२ कासत्यनिभृतोऽकस्मादभीक्ष्णं निःश्वसित्यपि । भूमिं लिखति पादाभ्यां बाहू वासा धुनोति च ॥१७३ भिद्यते मुखवर्णोऽस्य ललाटं विद्यते तथा । शोषमागच्छतश्चोष्ठावूध्वं तिर्यक् च वीक्षते ॥१७४ १८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy