________________
- मनुस्मृतिः।
[प्रथमो ब्राह्मणेषु तु विद्वांसो विद्वतस कृतबुद्धयः । कृतबुद्धिषु कर्तारः कत्तषु ब्रह्मवेदिनः ।। ६७ उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती । स हि धर्मार्थमुतूपन्नो ब्रह्मभूयाय कल्पते ॥ ६८ ब्राह्मणो जायमानो हि पृथिव्यामधिजायते । ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ ६६ सर्व स्वं ब्राह्मगस्येदं यतूकिंचिजगतीगतम । श्रेष्ठ्य नाभिजनेनेदं सर्व वै ब्राह्मणोऽर्हति ॥ १०० . स्वमेव ब्राह्मणो भुक्त स्वं वस्ते स्वं ददाति च । आनृशंस्याब्राह्मणस्य भुञ्जते हीतरे जनाः ॥१०१ तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः । स्वायम्भूवो मनु/मानिदं शास्त्रमकल्पयत् ।। १०२ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः। शिष्येभ्यश्च प्रवक्तव्यं सम्यक् नान्येन केनचित् ॥१०३ इदं शास्त्रमधीयानो ब्राह्मणःशंसितव्रतः। मनोवाग्देहजैनित्यं कर्मदोर्न लिप्यते ॥ १०४ पुनाति पक्तिं वश्यांश्च सप्त सप्त परावरान् । पृथिवीमपि चैवेमां कृतस्नामेकोऽपि सोऽईनि ॥१०५ इदं स्वस्यग्रनं श्रेष्ठमिदं बुद्धिविवर्द्धनम् । इदं यशस्यमायुष्यमिदं निःश्रेयसं परम् ॥१०६ अस्मिन् धर्मोऽखिलेनोको गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ।।१०७