SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ भ्यासः] सृष्ट्य त्पत्तिवर्णनम् । आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान द्विजः॥१०८ आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभागभवेत् ॥१०६. एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥११० जगतश्च समुत्पत्तिं संस्कारविधिमेव च । व्रतचोपचारं च स्नानस्य च परं विधिम् ॥१११ दाराधिगमनं चैव विवाहानां च लक्षणम् । महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥११२ वृत्तीनां लक्षणं चैव स्तातकस्य व्रतानि च । भक्ष्याभक्ष्यंच शौचश्व द्रयाणां शुद्धिमेव च ॥११३ स्त्रीधर्मयोगं वापस्यं मोक्ष सन्यासमेव च। . राबश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥११४ साक्षिप्तश्नविधानश्च धर्म खीपुंसयोरपि । विभागधर्म द्य तच कपटकानाच शोधनम् ॥११५ वैश्यशूद्रोपचारञ्च संकीर्णानाञ्च सम्भवम् । आपधर्मश्च वर्णानां प्रायश्चित्तविधि तथा ॥११६ संसारगमनं चैव त्रिविधं कर्मसम्भवम । निःश्रेयशं कर्मणां च गुणदोषपरीक्षणम् ॥११७ देशधर्मानू जानिधर्मान् कुलधर्मांश्च शाश्वतान् । पापण्डाणधाश्च शास्त्रेऽस्मिन्वक्तवात्मनः ॥११८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy