________________
१८२
मनुस्मृतिः। [नवयो । अपुत्रायां मृतायां तु पुत्रिकायां कथंचन । धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन् ॥१३५ अकृता वा कृता वाऽपि यं विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यापिण्डं हरेद्धनम् ।।१३६ पुत्रेण लोकाञ्जयति पौत्रणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥१३७ पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥१३८ पौत्रदौहित्रयोलोंके विशेषो नोपपद्यते । दौहित्रोऽपि ह्यमुत्रनं संतारयति पौत्रवत् ॥१३६ मातुः प्रथमतः पिण्डं निर्वत्पुत्रिकासुतः । द्वितीयं तु पितस्तस्यास्तृतीयं तपितुः पितुः ।।१४० उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः। स हरेतैव तद्रिस्थं संप्राप्तोऽप्यन्यगोत्रतः ।।१४१ गोत्ररिक्थे जनयितुर्न हरेहनिमः कचित् । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ।।१४२ अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् । उभौ तौ नाहतो भागं जारजातककामजौ ॥१४३ नियुक्तायामपि पुमानार्याजातोऽविधानतः । नैवाहः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥१४४ हरेत्तत्र नियुक्तायां जातः पुत्रो यथौरसः । क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः ॥१४५