________________
ऽध्यायः] सम्पत्तिश्राद्धावधिकारवर्णनम् । १८१
ज्येष्ठस्तु जातो ज्येष्ठायां हरेवृषभषोडशाः । ततः स्वमातृतः शेषा भजेरनिति धारणा ।।१२४ सशस्त्रीषु जातानां पुत्राणामविशेषतः । न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैठ्यमुच्यते ॥१२५ जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् । यमयोश्चैव गर्भे जन्मतो ज्येष्ठता स्मृता ।।१२६ अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम् ॥१२७ अनेन तु विधानेन पुरा चक्रऽथ पुत्रिकाः । विवृद्धयर्थ स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥१२८ ददौ स दश धर्माय कश्यपाय त्रयोदश । सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥१२६ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा। तस्याम.त्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ।।१३० मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः । दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥१३१ दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । स एव दद्यादी पिण्डौ पित्रे मातामाहाय च ।।१३२ पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः । तयोहि मातापितरौ संभूतौ तस्य देहतः ।।१३३ पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः ॥१३४