________________
पुत्रार्थं सम्पत्तिविभागवर्णनम् । धनं यो विभृयाद्भ्रातुर्नृतस्य स्त्रियमेव च । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥१४६ याऽनियुक्ताऽन्यतः पुत्रं देवराद्वाऽप्यवाप्नुयात् ।
कामजरिक्थीयं मिथ्योत्पन्न प्रचक्षते ॥ १४७ एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु । बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥१४८ ब्राह्मगस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः । तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥१४६ कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च । विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ।। १५० त्र्यंशं दायाद्धरेविप्रो द्वावंशौ क्षत्रियासुतः । . वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ।। १५१ सर्वं वा रिक्थजातं तद्दशधा परिकल्प्य च । धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥१५२ चतुरोऽशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः ।
वैश्या पुत्रो हरेद् व्यंशमंशं शूद्रासुतो हरेत् ॥ १५३ यद्यपि स्यात्तु सत्पुत्रो (यद्यपुत्रो ऽप्यसत्पुत्रोऽपि वा भवेत् । नाविकं दशमादद्याच्छूद्रापुत्राय धर्मतः ॥ १५४
ऽध्यायः ]
१८३
ब्राह्मक्षत्रिय विशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥१५५ समवर्णा ये (वा) जाताः सर्वे पुत्रा द्विजन्मनाम् । उदारं ज्यायसे दत्वा भजेरन्नितरे समम् ॥१५६