________________
विष्णुस्मृतिः। [पञ्चाशीतिज्योतिषायाश्च सङ्गमे श्रीपर्वते कालोदके उत्तरमानसेवड़वायां मतङ्गवाप्यां सप्तार्षे विष्णुपदे स्वर्गमार्गपदेगोदाव- गोमत्यां वेत्रवत्यां विपाशायां वितस्तायांशतद्रुतीरे चन्द्रभागायां इरावत्यां सिन्धोस्तीरे दक्षिणेपश्चनदे औजसे। एवमादिष्वथान्येषु तीर्थेषु सरिद्वरासु सर्वेष्वपिस्वभावेषु पुलिनेषु प्रस्रवणेषु पर्वतेषु निकुब्जेषु वनेषुपवनेषु गोमयेपलिप्तेषु मनोज्ञेषु । अत्र च पितृगीता गाथा भवन्ति । कुलेस्माकं स जन्तुः स्याद्यो नो दद्याजलाञ्जलीन् । नदीषु बहुतोयासु शीतलासु विशेषतः॥ अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । गयाशीर्षे वटे श्राद्धं यो नः कुर्यात् समाहितः ।। एष्टव्या बहवः पुत्रा योकोऽपि गयां ब्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ इति वैष्णवे धर्मशास्त्रे पश्चाशीतितमोऽध्यायः॥
॥ अथ षडशीतितमोऽध्यायः ॥ अथ वृषोत्सर्गः कार्तिक्यमाश्वयुज्यां वा। तत्रादावेव वृषभं परीक्षेत । जीवदस्मायाः पयस्विन्याः पुत्रं सर्वलक्षामो मीलं