________________
११६
[ सप्तमो
मनुस्मृतिः। दूत एव हि सन्धत्ते भिनत्त्येव च संहतान । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवाः ॥६६ सं विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः। आकारमिङ्गितं चेत्रां भृत्येषु च चिकीर्षितम् ॥६७ बुध्वा च सर्व तत्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथाऽऽत्मानं न पीडयेत् ॥६८ जाङ्गलं सत्यसम्पन्नमार्यप्रायमनाविलम् । रम्यमानतसामन्तं स्वाजीव्यं देामावसेत् ॥६६ धनुर्दुर्ग महीदुर्गमब्दुर्ग वार्थमेव वा।। मृदुर्ग गिरिदुर्ग या समाश्रित्य वसेत्पुरम् ॥७० सर्वेण तु प्रयत्न न गिरिदुर्ग समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्ग विशिष्यते ॥७१ श्रीण्याद्यान्याश्रितास्तेषां मृगगर्ताश्रयाप्सराः। त्रीण्युत्तराणि क्रमशः प्रवङ्गमनरामराः ॥७२ यथा दुर्गाश्रितानेतान्नापहिंसन्ति शत्रवः । तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ।।७३ एकः शतं योधयति प्रकारस्थो धनुर्धरः । शतं दशसहस्राणि तस्माद्दुर्ग विधीयते ॥७४ तत्स्यादायुधसम्पन्नं धनधान्येन बाहनैः। ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥७५ तस्य मध्ये सुपर्याप्त कारयेद्गृहमात्मनः । गुप्तं सर्वर्तुकं शुभ्र जलवृक्ष समन्वितम् ॥७६