________________
४२८
विष्णुस्मृतिः। ब्रह्मघ्नो ये स्मृता लोका ये लोकाः कूटसाक्षिणः। तुलाधारस्य ते लोकास्तुलां धारयतोमृषा ।। धर्मपर्यायवचनैर्धट इत्यभिधीयते। त्वमेव धट ! जानीषे न विदुर्यानि मानुषाः ।। व्यवहाराभिशस्तोऽयं मानुष स्तुल्यते त्वयि । . तदेनं संशयादस्माद्धर्मतत्रातुमर्हसि ।। ततत्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् । तुलितो यदि वर्द्धत ततः स धर्मतः शुचिः॥ शिक्यच्छंदेऽक्षभङ्गेषु भूयस्त्वारोपयेन्नरम्। एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ।। , इति वैष्णवे धर्मशास्त्रे दशमोऽध्यायः ।।
॥ अथ एकादशोऽध्यायः ।।
अथाग्निः । पोडशाङ्गुलं तावदन्तरं मण्डलं समकं कुर्यात् । ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सताश्वत्थ पत्राणि करयोदद्यात्। तानि च करद्वयसहितानि सूत्रेण वेष्टयेत्।।