SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४२७ दशमोऽध्यायः। सा च न वाति वायौ। न कुष्ठसमर्थलोहकाराणामग्निर्देयः। शरग्रीष्मयोश्च न कुष्ठिपैत्तिकब्राह्मणानां विषं देयंप्रावृषि च न श्लेष्मव्याध्यर्दितानां भीरूणांश्वासकासिनामम्बुजीविनाचोदकम् । हेमन्तशिशिरयोश्च नास्तिकेभ्यः कोशो देयःन देशे व्याधिमयकोपसृष्टे च । सचैल स्नातमाहूय सूर्योदयउपोषितम् । कारयेत् सर्वदिव्यानि देवब्राह्मणसन्निधौ । .. इति वैष्णवे धर्मशास्त्रे नवमोऽध्यायः ।। ॥ अथ दशमोऽध्यायः ।। अथ धटः। चतुर्हरतोच्छितो द्विहस्तायतः । तत्र सारवृक्षोद्भवपञ्चहस्तायतोभयतः शिक्या तुला । ताश्च सुवर्णकारकांस्यकाराणामन्यतमोविध्यात्।। तत्र चैकस्मिन् शिक्ये पूरुषमारोपयेद्वितीये प्रतिमानं शिलादि। प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत् । घटञ्च समयेन गृह्णीयात् तुलाधारश्च ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy