________________
४२७
दशमोऽध्यायः। सा च न वाति वायौ। न कुष्ठसमर्थलोहकाराणामग्निर्देयः। शरग्रीष्मयोश्च न कुष्ठिपैत्तिकब्राह्मणानां विषं देयंप्रावृषि च न श्लेष्मव्याध्यर्दितानां भीरूणांश्वासकासिनामम्बुजीविनाचोदकम् । हेमन्तशिशिरयोश्च नास्तिकेभ्यः कोशो देयःन देशे व्याधिमयकोपसृष्टे च । सचैल स्नातमाहूय सूर्योदयउपोषितम् । कारयेत् सर्वदिव्यानि देवब्राह्मणसन्निधौ । .. इति वैष्णवे धर्मशास्त्रे नवमोऽध्यायः ।।
॥ अथ दशमोऽध्यायः ।।
अथ धटः।
चतुर्हरतोच्छितो द्विहस्तायतः । तत्र सारवृक्षोद्भवपञ्चहस्तायतोभयतः शिक्या तुला । ताश्च सुवर्णकारकांस्यकाराणामन्यतमोविध्यात्।। तत्र चैकस्मिन् शिक्ये पूरुषमारोपयेद्वितीये प्रतिमानं शिलादि। प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत् । घटञ्च समयेन गृह्णीयात् तुलाधारश्च ॥