________________
॥ श्रीः ॥ विष्णुस्मृतिः।
श्रीगणेशायनमः। महामते ! महाप्राज्ञ ! सर्वशास्त्रविशारद ! । अक्षोणकर्म बन्धरतु पुरुषो द्विजसचम ! ॥१ सततं किं जपन जप्यं विबुधः किमनुस्मरन् । मरणे यजपं जप्यं यञ्च भाव मनुस्मरन् ।।२ यशध्यात्वा द्विजश्रेष्ठ ! पुरुषो मुत्यु मागतः । परम्पद मवानोति तन्मे वद महामुनेः ॥३
. शौनक उवाच॥ इदमेव महाराज ! पृष्टवांस्ते पितामहः । भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥४
युधिष्ठिर उवाच ॥ पितामह ! महाप्राज्ञ ! सर्वशास्त्र विशारद !। प्रयाणकाले यश्चिन्त्यं सूरिभि स्वत्वचिन्तकः ।।५