________________
३८८
धर्मफलवर्णनम्। दीपशय्यासनच्छाया कार्पासं दन्तधावनम् । अजारेणुस्पृशं चैव शक्रस्यापि श्रियं हरेत् ॥३६० गृहाइशगुणं कूपं कूपाद्दशगुणं तटम् । तटादशगुण नद्यां गङ्गासंख्या न विद्यते ॥३६१ स्रवद्यद्ब्राह्मग तोयं रहस्यं क्षत्रियं तथा । वापीकूपे तु वैश्यस्य शौद्रं भाण्डोदकं तथा ॥३६२ तीर्थस्नानं महादानं यश्चान्यत्तिलतर्पणम् । अब्दमेकं न कुर्वीत महागुरुनिपाततः ॥३६३ गङ्गा गया त्वमावस्या वृद्धिश्राद्ध क्षयेऽहनि । मघापिण्डप्रदानं स्यादन्यत्र परिवज्जयेत् ॥३६४ घतं वा यदि वा तैलं पयोवा यदि वा दधि । चत्वारो ह्याज्यसंस्थानं हुतं नैव तु वर्जयेत् ॥३६५ श्रुत्वैतानृषयो धर्मान् भाषितानत्रिणा स्वयम् । इदमूचुर्महात्मानं सर्वे ते धर्मनिष्ठिताः ॥३६६ य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः । इह लोके यशः प्राप्य ते यास्यन्ति त्रिपिष्टपम् ॥३६७ विद्यार्थी लभते विद्यां धनकामो धनानि च । आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥३६८
इति श्रीमदत्रिमहर्षिसंहिता समाप्ता।