SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ वेतनस्यानपाकर्म षष्ठं विवादपदम्। २८७ कालेऽपूर्णे त्यजन् कर्म भृतिनाशमवाप्नुयात् । स्वामिहोपादपक्रामेद् यावत् कृतकमालभेत् ॥७ भृतिषड्भागमाभाष्य पथि युग्यकृतं त्यजन् । अददत् कारयित्वा तु कमैवं सोइयां भृतिम् ।।८ अनयन् वाहकोऽप्येवं भृतिहानिमवाप्नुयात् । द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नमाचरन् । भाण्डं व्यसनमागच्छेद् यदि वाहकदोषतः । दाप्यो यत् तत्र नश्येत्तु देवराजकृताहते ॥१० गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः । प्रतिसंवत्सरं गोरे सन्दोही वाटमेऽहनि ।।११ उपानयेद् गा गोपाय प्रत्यहं रजनीआये। चीर्णाः पीताश्च ता (गा ? गो) पः सायाह्न प्रत्युपानयेत् ॥१२ स्याचेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः। अशक्तावभिपत्यारं स्वामिने तन्निवेदयेत् ।।१३ अव्यामच्छन्नविक्रोशन् स्वामिने चानिवेदयन् । वोहुमईति गोपस्तं विनयं चैव राजतः ।।१४ न विनयं कृनिभिः श्वहतं विषमे मृतम् । हीनं पुषकारेण गोपायैव निपातयेत् ॥१५ अजाविक तथा रुद्ध वृकैः पाले बनायति । यत् प्रसय वृको हन्यात् पाले तत् किल्विषं भवेत् १६ तासामनवरुद्धानां चरन्तीनां मिथो वने।। याः प्रसध वृको हन्यान्न पालस्तत्र किल्विषी ।।१७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy