SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ २८८ नारदीयमनुस्मृतिः। विघुष्य तु हृतं चोरै पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥१८ एतेन सर्वपालानां विवादः समुदाहृतः । मृतेषु तु विशुद्धिः स्यात् पालस्याङ्कादिदर्शनात् ॥१६ शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस्तदा (भवे ? वहे)त् । अप्रयच्छंस्तदा शुल्कमनुभूय पुमांत्रियम् ॥२० अयोनौ क्रमते यस्तु वहुभिर्वापि वासयेत् । शुल्कमष्टगुणं दाप्यो विनयस्तावदेव च ॥२१ पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः । स तद् गृहीत्वा निर्गच्छेत् त्यक्त्वा सर्व मुधोषितः ॥२२ स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत् । ग्रहीतुराभवेद् भग्न नष्टं वान्यत्र संप्लवात् ॥२३ इति वेतनस्यानपाककर्म षष्ठं विवादपदम् । अथ अस्वामिविक्रयः सप्तमं विवादपदम् । निक्षिप्त वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा। विक्रीयते परोक्षं यत् स ज्ञेयोऽस्वामिविक्रयः ॥१ द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् । प्रकाशं क्रयतः शुद्धिः क्रतुः स्तेयं रहःक्रयात् ॥२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy