________________
२४० मनुस्मृतिः।
[द्वादशो यो यदेषां गुणो देहे साकल्वेनातिरिच्यते। स तदा तर गप्रायं तं करोति शरीरिणम् ।।२५ सत्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतं । एतद्वचाप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥२६ सत्र बत्नीतिसंयुक्तं किंचिदात्मनि लक्षयेत् । प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ।।२७ यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः । तद्रजोप्रति विद्यात्सतवं हई देहिनाम् ।।२८ यत्तु स्वान्मोहसंयुक्तमव्यक्तविषयात्मकम् । अप्रवर्णमविज्ञेयं तमस्तदुपधारयेत् ।।२६ त्रयाणामपि चैतेषां गुणानां बः फलोदयः । अबयो मभ्यो जघन्यश्च तं प्रवक्षाम्यशेषतः ॥३० वेदाभ्यासस्तपोशानं शौचमिन्द्रियनिग्रहः । धर्मक्रियाऽत्मचिन्ता च सात्त्विक गुणलक्षणम् ॥३१ आरम्भरुचितार्यमसत्कार्यपरिग्रहः । विल्योपसेवा चाजस्रं राजसं गुणलक्षणम् ।।३२ लोमः स्वप्नोऽधृतिः क्रौयं नास्तिक मिलवचिता । याचिष्णुला प्रमाद्ध तामसं गुषलक्षणम् ।।३३ त्रयानामपि चते गुणानां त्रिषु तिष्ठताम् । इदं सामासिकं होयं क्रमशो गुणलक्षणम् ।।३४ यत्कर्म कृत्वा कुवंश्च करिष्यंश्चैव लज्जति । सोयं विदुषा सर्व तामसं गुणलक्षणम् ।।३५