________________
मनुस्मृतिः। [अष्टको यानि चैवं प्रकाराणि कालाद्भूमिर्न भक्षयोत् । .. तानि सन्धिषु सीमायामप्रकाशानि कारयेत् ॥२५१ एतैलिङ्गनयेत्सीमां राजा विवदमानयोः । पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥२५२ यदि संशय एव स्याल्लिङ्गानामपि दर्शने । साक्षिप्रयय एव स्यात्सीमावादविनिर्णयः ।।२५३ ग्रामेयककुलानां च समक्षं सोम्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥२५४ ते पृष्टास्तु यथा ब्रूयुः समस्ता सीन्नि निश्चयम् । निवघ्नीयात्तथा सीमां सांस्तांश्चैव नामतः ॥२५५ शिरोभिस्ते गृहीत्वोर्वी स्रग्विणो रक्तवाससः । सुकृतः शापिताः स्वैः स्वैनयेयुस्ते समञ्जसम् ।।२५६ यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ।।२५७ साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः । सीमाविनिर्णयं कुर्यः प्रयता राजसन्निधौ ॥२५८ सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् । इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् ।।२५६ व्याधाञ्छाकुनिकान्गोपान्कैवर्तान्मूलखानकान् । व्यालपाहानुन्छवृत्तीनन्यांश्च वनचारिणः ।।२६० ते पृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः ॥२६१