________________
उध्यायः]
पञ्चमोऽध्यायः।
तत्रादौ - अभक्ष्यवर्णनमाहश्रुत्वैतानृषयो धर्मान् स्नातकस्य यथोदितान् । इदमूचुर्महात्मानमनलप्रभवं भृगुम् ।। १ एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् । कथं मृत्युः प्रभवति वेदशास्वबिदा प्रभो ॥ २ स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः । श्रूयतां येन दोषेण मृत्युर्विप्राञ्जिघांसति ।। ३ अनभ्यासेन वेदानामाचारस्य च वजनात् । आलस्यादन्नदोषाच मृत्युर्विप्राञ्जिघांसति । ४ लशुनं गृञ्जनं चैव पलाण्डु कवकानि च । अभक्ष्याणि द्विजातीनाममध्यप्रभवानि च ॥ ५ लोहितान् वृक्षनिर्यासान् ब्रश्चनप्रभवांस्तथा । शेलं गव्यं च पेयूषं प्रयत्न न विवर्जयेत् ॥ ६ वृथाकृसरसंयावं पायसापूपमेव च। अनुपाकृतमांसानि देवान्नानि हवींषि च ।। ७ अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा । आविकं सन्धिनीक्षीरं विवत्सायाश्च गो पयः ॥८ आरण्यानां च सर्वेषां मृगाणां माहिषं विना । स्त्रीक्षीरं चैव वानि सर्वशुक्तानि चैव हि ॥ दधि भक्ष्यं च शुक्तेषु सर्व च दधिसम्भवम् । यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ।। १०