________________
ऽध्यायः] कर्तव्याकर्त्तव्यवर्णनम् ।
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।। प्रतिषेधत्सु चाधर्मान्हितं चोपदिशत्स्वपि ॥२०६ श्रेयःसु गुरुववृत्तिं नित्यमेव समाचरेत् । गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥२०७ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ।।२०८ उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने। न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ।।२०६ गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ।।२१० अभ्यंजनं स्नापनं च गात्रोत्सादनमेव च । गुरुपल्या न कार्याणि केशानां च प्रसाधनम् ।।२११ गुरुपत्नी तु युवतिर्नाभिवाद्य ह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥२१२ स्वभाव एष नारीणां नराणामिह दूषणम् । अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु बिपश्चितः ।।२१३ अविद्वांसमलं लोके विद्वांसमपि वा पुनः । प्रमदा ह्युत्पथं नेतु कामक्रोधवशानुगम् ।।२१४ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ।।२१५ कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद्वन्दनं कुर्यादसावह मिति ब्रुवन् ।।२१६