SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३०२ नारदीयमनुस्मृतिः। कौमारं पविमुत्सृज्य या त्वन्यपुरुषाश्रिता। पुनः पत्युहं यायात् सा द्वितीया प्रकीर्तिता ॥५० मृते भर्तरि या प्राप्तान् देवरानप्यपास्य तु । उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥५१ प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या । तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥५२ पुनर्भुवामेष विधिः स्वैरिणीनां च कीर्तितः । पूर्वा पूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा ॥५३ अपत्यमुत्पादयितुस्तासां या शुल्कतो हृता । अशुल्कोपनतायां तु क्षेत्रिकस्यैव तद् भवेत् ॥५४ क्षेत्रिकस्य यदज्ञानात् क्षेत्रे बीजं प्रकीर्यते । न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ॥५५ ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति।। फलभाग यस्य तत् क्षेत्रं न बीजी फलभाग भवेत् ॥५६ महोक्षो जनयेद् वस्सान यस्य गोषु ब्रजे चरन् । तस्य ते यस्य ता गावो मोघं स्पन्दितमार्षभम् ॥५७ क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते। तदपत्यं द्वयोरेव बोजिक्षेत्रिकयोमतम् ।।५८ नर्ते क्षेत्रं भवेत् सस्यं नच बीजं विनास्ति तत् । अतोऽपत्यं द्वयोरिष्टं पितुर्मातुश्च धर्मतः ।।५६ नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह। धं संग्रहणं तज्वौ गतायाः स्वयं गृहे ॥६०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy