________________
ऽध्यायः] गृहस्थाश्रमवर्णनम् ।
न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशिः। न वासोभिः सहाजलं नाविज्ञाते जलाशये ॥१२६ देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामेत् कामतश्छायां वभ्र णो दीक्षितस्य च ॥१३० मध्यंदिनेऽर्धरात्रे च श्राद्धं भुलवा च सामिषम् । सन्ध्ययोरुभयोश्चैव न सेवेत चतुष्पथम ॥१३१ उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च।। श्लेष्मनिष्ठ्य तवान्तानि नाधिनिष्ठेत्तु कामतः ।।१३२ वैरिणं नोपसेवेत सहायं चैव वैरिणः । अधार्मिक तस्करं च परस्यैव च योषितम् ।।१३३ न हीदृशमनायुष्यं लोके किञ्चन विद्यते । यादृशं पुरुषस्येह परदारोपसेवनम् ।।१३४ क्षत्रियं चैव सर्प च ब्राह्मणं च बहुश्रुतम् । नावमन्येतं वै भूष्णुः कृशानपि कदाचन ॥१३५ एतत्रयं हि पुरुष निद्द हेदवमानितम । तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान् ॥१३६ नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः। आमृत्योः श्रियमन्बिच्छेनैनां मन्येत दुर्लभाम् ॥१३७ सत्यं ब्रूयात्प्रियं ब्रूयान्नब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥१३८ भद्रंभद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् । शुष्कवैरं विवादं च न कुर्यात्केनचित् सह ॥१३६