________________
५०४
विष्णुस्मृतिः। अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् । स्नातस्य जलमात्रेण नश्यते इति धारणा ।। याम्यं हि यातनादु:खं नित्यस्नायी न पश्यति । नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः ।। इति वैष्णवे धर्मशास्त्र चतुःषष्टितभोऽध्यायः ।।
॥ अथ पञ्चषष्टितमोऽध्यायः ।। अथातः सुस्नातः प्रक्षालितपाणिपादः स्वाचान्तो देवतार्चायां स्थले वा भगवन्तमनादिनिधनं वासुदेवमभ्यर्चयेत् । अश्विनैः प्राणैस्त्येते इति कीचकीयमन्त्रेणाष्ट्रव्य जीवस्यभगवतो जीवादानं दत्त्वा युञ्जते मन इत्यनुवाकेनावाहनंकृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् । आपोहिष्ठेति तिसृभिरध्यं निवेदयेत् । हिरण्यवर्णाइति चतसृभिः पाद्यम् । शन्न आपो धन्वन्या इत्याचमनीयम् । इदमापः प्रवहत इति स्नानीयम् । रथे स्वःषु वृषभराजा इत्यनुलेपना लङ्कारौ। युवा सुवासा इतिवासः। पुष्पवतीरितिपुष्पम् । धूरसि धूपमितिघूपम् । तेजोऽसि शुक्रमितिदीपम् । दधिक्रावण इतिमधुपर्कः। हिरण्यगर्भ इत्यष्टाभिने वेद्यम् ।