________________
ध्यायः] कर्त्तव्याकर्त्तव्यवर्णनम् ।
तयोनित्य प्रियं कुर्यादाचार्यस्य च सर्वदा । तेष्येव त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥२२८ तेषां त्रयाणां शुश्रूषा परमंतप उच्यते। न तैरनभ्यनुज्ञातो धर्ममन्य समाचरेत् ।।२२६ त एव हि त्रयो लोकास्त एव त्रय आश्रमाः । त एव हि त्रयां वेदास्त एवोक्तास्त्रयोऽग्नयः ।।२३० पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ।।२३१ त्रिष्वप्रमाद्यन्नतेषु त्रीन लोकान् विजयेद्गृही। दीप्यमानः स्ववपुषा देववदिवि मोदते ॥२३२ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ।।२३३ सर्वेतस्यादृता धर्मा यस्यैते त्रय आहताः। अनाहतास्तु यस्ौते सर्वास्तस्याफलाः क्रियाः ।।२३४ यावत्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । तेष्वेव नित्यशुश्रूषां कुर्यात् प्रियहिते रतः ॥२३५ तेषामनुपरोधेन पारव्य यद्यदाचरेत् । तत्तनिवेदयेत्तेभ्यो मनोवचन कर्मभिः ॥२३६ त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते । एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥२३७ श्रद्दधानः शुभां विद्यामाददीतावरादपि । अन्त्यादपि परं धर्म स्त्रीरत्नं दुष्कुलादपि ॥२३८