________________
भवाः
वृत्तिजीविकवर्णनम् । सीदतिः कुप्यमिच्छद्विधनं वा पृथिवीपतिः । याव्यः स्यात्तातविरदिसंस्थागमहति ॥११३ अकृतं च कृताक्षेत्रादौरजाक्किमेव च। हिरवं धान्यमन्नं च पूर्व पूर्वग्दोषवत् ॥११४ सप्त विसागमा धा दायो लाभः क्रयो जयः। प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥११५ विद्यो शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिभक्षं कुसीदं च दश जीवनहेतवः ।।११६ ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् । कामं तु खलु धर्मार्थ दद्यात्पापीयसेऽल्पिकाम् ॥११७ चतुर्थमाददानोऽपि क्षत्रियो भागमापदि । प्रजा रक्षन्परं शक्तया किल्विषात्प्रतिमुच्यते ॥११८ स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः । शस्त्रेण वैश्याद्रक्षित्वा धर्म्यमाहारयेदलिम् ॥११६ धान्येऽष्टमं विशां शुल्कं विशं कार्षापणाबरम् । कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥१२० शूद्रस्तु वृत्तिमाकाङ्कन्क्षत्रमाराधयेदिति । धनिनं काऽप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ।।१२१ स्वर्गार्थमुभयार्थ वा विप्रानाराधयेत्तु सः। जातब्राह्मणशब्दस्य सा घस्य कृतकृत्यता ॥१२२ विप्रसेवैव शुद्रस्य विशिष्टं कर्म कीर्त्यते । यदतोऽज्यद्धि कुरुते वक्त्यस्य निष्फलम् ।।१२३