SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतिः। [नवतितमोऽपरमानं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपभाग्भवति। माघे मासेऽग्नि प्रत्यहं तिलहुं त्वा सघृत कुल्माषं ब्राह्मणान् योजयित्वा दीप्ताग्निर्भवति।। सा चतुईशी नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्वपापेभ्यः पूतो भवति । यदीच्छेद्विपुलान् भोगल चन्द्रसूर्याहोपगान् । प्रातःस्नायी भवेनित्यं द्वौ मासौ माघफाल्गुनौ । । इति वैष्णवे धर्मशास्त्रे नवतितमोऽध्यायः॥ ॥ अथ एकनवतितमोऽध्यायः ॥ अथ कूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतस्याद्धं विनश्यति । तड़ागकृन्नित्यतृप्त्वो वारुणं लोकमश्नुते । जलप्रदः सदा तृप्तो भवति । वृक्षारोपयितुवृक्षाः परलोके पुत्रा भवन्ति । वृक्षप्रदो वृक्षप्रसूनैर्देवान् श्रीगयति फलैश्वातिथीन् छाययाचाभ्यागतान् देवे वर्षत्युदकेन पितॄन् । सेतुकृत् स्वर्गमाप्नोति देवायतनकायस्य देवायतनं करोतितस्यैव लोकमाप्नोति। सुधासिक्तं कृत्वा यशसा विराजते।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy