________________
१६८
मनुस्मृतिः। [अष्टमो भाण्डपूर्णानि यानानि तार्य दाप्योनि सारतः। रिक्तभाण्डानि यत्किचित्पुमांसश्चापरिच्छदाः ॥४०५ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ।।४०६ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः। ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥४०७ यन्नावि किंचिद्दाशानां विशी]तापराधतः । तहाशैरेव दातव्यं समागम्य स्वतोंऽशतः ॥४०८ एष नौयायिनामुक्तो व्यवहारस्य निर्णयः। दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥४०६ वाणिज्यंकारयेद्वैश्यं कुसीदं कृषिमेव च। पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥४१० क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्षितौ। विभृयादानृशंस्यन स्वानि कर्माणि कारयेत् ॥४११ दास्यं तु कारयल्लोभाद्ब्राह्मणः संस्कृतान्द्विजान् । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् ।।४१२ शूद्रं तु कारयेहास्यं क्रीतमक्रीतमेव वा। दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयम्भुवा ॥४१३ न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते । निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥४१४ ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्रिमौ । पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ॥४१५