________________
ऽध्यायः] राजधर्मदण्डविधानवर्णनम् । १६६
भार्या पुत्रश्च दासश्च त्रय एवाधना स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ।।४१६ विस्रब्धं ब्राह्मणः शूद्राद, व्योपादानमाचरेत् । न हि तस्यास्ति किंचित्स्वं भर्तु हार्यधनो हि सः॥४१७ वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ।।४१८ अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च।। आयव्ययौ च नियतावाकरान्कोशमेव च ॥४१६ एवं सर्वानिमात्राजा व्यवहरान्समापयन् । व्यपोह्य किल्विषं सर्व प्राप्नोति परमां गतिम् ।।४२० इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां
- अष्टमोऽध्यायः ॥८
नवमोऽध्यायः। अत्रादौ-स्त्रीस्वातन्त्र्यमधर्मवर्णनम्। पुरुषस्य स्त्रियाश्चैव धर्म्य वर्त्मनि तिष्ठतोः। संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान् ॥१ अस्वतन्त्राः स्त्रियः कार्याः पुरुषः स्वैदिवानिशम् । विषयेषु च सजन्त्यः संस्थाप्या आत्मनो वशे ॥२