SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ [नवमो १७० मनुस्मृतिः। पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्वविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥३ कालेदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः। . मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥४ सूक्ष्मेभ्योऽपि प्रसङ्ग भ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोहिं कुलयोः शोकमावहेयुररक्षिताः ।।५ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्या भर्तारो दुर्बला अपि ॥६ स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च। स्वं च धर्म प्रयत्नेन जायां रक्षन्हि रक्षति ॥७ पतिर्भार्या संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥८ याहशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात्प्रजाविशुद्वयर्य स्त्रियं रक्षेप्रयत्नतः ॥६ न कधियोषितः शक्तः प्रसह्य परिरक्षितुम् । एतरूपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥१० अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौवे धर्मेनपक्त्यां च पारिणाह्यस्य वेक्षणे ॥११ अरक्षिता गृहे रुद्धाः पुरुषैरानकारिभिः। आत्मानमालना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥१२ पानं दुर्जनसंसर्गः पत्या च विरहोटनम् । स्वप्नोज्यगेहवासश्च नारीसंदृषणानि षट् ॥१३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy