SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १७१ अध्यायः] स्त्रीरक्षाधर्मवर्णनम् । नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥१४ पौंश्चल्याचलपित्ताच नैःस्नेह्याच स्वभावतः । रक्षिता यत्नतोऽपीह भत्तध्वेता विकुर्वते ॥१५ एवं स्वभावं ज्ञात्वाऽऽसां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेसुरुषो रक्षणं प्रति ॥१६ शय्यासनमलङ्कारं कामं क्रोधमनार्यताम् । द्रोग्धृभावं कुचर्या च स्त्रीभ्यो मनुरकल्पयत् ॥१७ नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः । निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोनृतमिति स्थितिः ॥१८ तथा च श्रुतयो वयो निगीता निगमेष्वपि । स्वालमण्यपरीक्षार्थ तासां शृणुत निष्कृतोः ॥१६ यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता। तन्मे रेतः पिता वृक्कामियस्यैतन्निदर्शनम् ॥२० ध्यायत्यनिष्टं यत्किञ्चित्पाणिग्राहस्य चेतसा । तस्यौष व्यभिचारस्य निहरः सम्यगुच्यते ॥२१ यादृग्गुणेन भर्ना स्त्री संयुज्येत यथाविधि । ताम्गुणा सा भवति समुद्रणेव निम्रगा ॥२२ अक्षमाला वशिष्ठेन संयुक्ताऽधमयोनिजा । शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥२३ एताश्चान्याश्च लोकेऽस्मिन्नपकृष्ठप्रसूतयः। उत्कर्ष योषितः प्राप्ताः स्वैः स्वैर्भर्तृ गुणैः शुभैः ॥२४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy